Śākyasiṃhastotram (brahmaṇā kṛtam)

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2004
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

शाक्यसिंहस्तोत्रम् (ब्रह्मणा कृतम्)

śākyasiṃhastotram

brahmaṇā kṛtam



namaḥ śākyendrāya |



namo'stu lokādhipa śākyarāja saddharmapaṅkeruhabhāskarāya |

kleśārivargābhihatāya tubhyaṃ saṃbodhidīpairhatamohajāla || 1 ||



brahmarṣirājarṣisurarṣisaṅghaiḥ prāptuṃ na yacchakyamanekaratnaiḥ |

prāptaṃ tvayā jñānamanantadharmaṃ yenākariṣyaḥ sakalasya haityam || 2 ||



pravartitaṃ yena sudharmacakraṃ yasmin mahī sodadhiśailarājā |

ānanditeva calitā hyajasraṃ namo'stu tubhyaṃ tribhavādhipāya || 3 ||



yasmiṃśca vātāstriguṇena yuktā vavurnabhasto nipatanti vastrāḥ(rṣāḥ) |

vicitrapuṣpāṇi sugandhi vāri namo'stu tubhyaṃ jagadekanātha || 4 ||



ananyajeyo namucirvariṣṭhaiḥ sainyairvṛtaḥ koṭiśatapramāṇaiḥ |

jitaṃ tvayaikena nirāyudhena namo'stu tubhyaṃ balavartanāya || 5 ||



yena trilokīṃ pratipālituṃ tanmāyāsukajjājvalayan(?) prajātam |

svabhāvato janmajarāntakāriṇe namo'stu tubhyaṃ jagadekanātha || 6 ||



traidhātulokeṣu vikāsituṃ tāṃ saṃbodhicaryāmapavargasetum |

tuṣitāyuto janma cakāra martye namo'stu tubhyaṃ varabodhirāja || 7 ||



samyak pratijñāṃ pratikṛtya yena saṃpreṣyate mokṣapure janaughaḥ |

tadarthamāyāsi ca martyaloke namo'stu tubhyaṃ sumahatpratijña || 8 ||



yaścāṣṭakaṃ brahmakṛtaṃ supuṇyaṃ paṭhiṣyati śākyavarāgrataḥ sthaḥ |

duḥkhaṃ mahāpāpabhayaṃ ca hitvā śrīśrīghane yāsyati pattane mudā || 9 ||



brahmaṇā kṛtaṃ śrīśākyasiṃhastotraṃ samāptam |